Top Guidelines Of sidh kunjika



देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः

हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी ।

देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि

अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति।।

देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः

श्री अन्नपूर्णा अष्टोत्तरशत नाम्स्तोत्रम्

पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा॥

नमस्ते शुम्भ हन्त्र्यै च, निशुम्भासुर घातिनि।

देवी माहात्म्यं दुर्गा सप्तशति त्रयोदशोऽध्यायः

श्रृणु देवि ! प्रवक्ष्यामि, कुंजिका स्तोत्रमुत्तमम्।

देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति।

देवी माहात्म्यं दुर्गा सप्तशति नवमोऽध्यायः

One thing that ought to be famous is the fact that this kind of way demands tricky Sadhna and Sacrifice from someone. Concurrently, the damaging outcome on the slightest mistake is The explanation that Tantrik practices of reaching get more info God are often mentioned to generally be averted. 

Leave a Reply

Your email address will not be published. Required fields are marked *